Shani Vajrapanjara Kavacham Lyrics in Hindi PDF

Download Shani Vajrapanjara Kavacham Lyrics in Hindi PDF

You can download the Shani Vajrapanjara Kavacham Lyrics in Hindi PDF for free using the direct download link given at the bottom of this article.

File name Shani Vajrapanjara Kavacham Lyrics in Hindi PDF
No. of Pages 3
File size 1 MB
Date Added Jun 06, 2022
Category Religion
Language Hindi
Source/Credits

Shani Vajrapanjara Kavacham Lyrics in Hindi

Along with this, by fasting Shani Dev according to the method, you can also get his special blessings. To get more benefit of this Kavach, you should recite it every Saturday. Also you can recite Shani Ashtakam. By reciting it on Saturday, you can also avoid the ill effects of Sadeshati. This is a very proven armor. Apart from this armor, Shani Kavach Stotra also protects the devotees from evil forces.

We have given the link of Shani Vajra Panjar Kavach PDF for all of you at the end of this article, through which you can download it and take advantage of it. Do not consider Shani Dev as a cruel planet and recite it with reverence, then only its full benefit will be received. To get the utmost blessings of Shani, we should chant Shani Shabar Mantra. We wish Shani Dev good luck for you.

Shani Vajrapanjara Kavacham Lyrics in Hindi PDF

शनि वज्र पंजर कवच

॥ श्रीशनिवज्रपंजरकवचम् ॥

श्री गणेशाय नमः ॥

विनियोगः ।

ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,

अनुष्टुप् छन्दः, श्री शनैश्चर देवता,

श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥

ऋष्यादि न्यासः ।

श्रीकश्यप ऋषयेनमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्रीशनैश्चर देवतायै नमः हृदि ।

श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥

ध्यानम् ।

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥

ब्रह्मा उवाच ॥

श‍ृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥

कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।

स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥

स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।

ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥

पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।

अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥

व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।

कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ १०॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।

द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ।

जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥

॥ इति श्रीब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचं सम्पूर्णम् ॥

Shani Vajrapanjara Kavacham Lyrics in Hindi PDF Download Link

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.