Aditya Hirdayam Stotra in English PDF

Aditya Hirdayam Stotra Lyrics in English

Aditya Hridayam Stotra is the composition of sage Agastya and this stotra dedicated to Lord Surya is supposed to transmit power and wisdom, this stotra Muni Agastya, when Lord Shri Ram was standing tired from the war, said to Shri Ram. In astrology, Sun has been considered as the factor of father, son, fame, fame, brilliance, health, self-confidence and will. Worshiping the Sun brings glory and fame to a person like the Sun.

dhyānam

namassavitrē jagadēka chakṣusē

jagatprasūti sthiti nāśahētavē

trayīmayāya triguṇātma dhāriṇē

viriñchi nārāyaṇa śaṅkarātmanē

tatō yuddha pariśrāntaṃ samarē chintayā sthitam ।

rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥

daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।

upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥

rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।

yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam ।

jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam ।

chintāśōka praśamanaṃ āyurvardhana muttamam ॥ 5 ॥

raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।

[download id=”119364″ template=”dlm-buttons-button”]

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.